![Basic Sanskrit Courses](https://madrassanskritcollege.com/public/assets/uploads/categories/courses-icon-06.png)
Vyakaranam
![Vyakaranam](https://madrassanskritcollege.com/public/assets/uploads/courses/courses-icon-wbg-06.png)
![Laghu Siddhanta Kaumudi](https://madrassanskritcollege.com/public/assets/uploads/courses/1712387432_e3b69b169c547c5b293d.png)
तेषामेव सत्राणां चलचित्रमुद्रणात्मको भवत्ययं पाठ्यक्रमः सर्वेषां हिताय जालपुटे पाठ्यक्रमरूपेण प्रकाश्यते । प्रशिक्षणवर्गत्वादेव ग्रन्थेस्मिन् समयनिर्बन्धानुसारम् अस्पृष्टाः अपि अंशाः भवन्त्येवेति ज्ञेयम् ।
Course Validity
![Course Validity](https://madrassanskritcollege.com/public/assets/images/calander-02.png)
Course Fee
Students Enrolled
![Students Enrolled](https://madrassanskritcollege.com/public/assets/images/students-icon-02.png)
![Vyakaranam](https://madrassanskritcollege.com/public/assets/uploads/courses/courses-icon-wbg-06.png)
![Vyakarana Praveshika](https://madrassanskritcollege.com/public/assets/uploads/courses/1712387462_d7036965880ea30bc08b.png)
लघुसिद्धान्तकौमुदी व्याकरणे प्रवेशं कर्तुं ये इच्छन्ति तान् उद्दिश्य वरदराजाचार्यैः विरचितः ग्रन्थः। अस्मिन् ग्रन्थे प्रकरणशः विभज्य व्याकरणसूत्राणां विवरणं तैः कृतम्।संस्कृतभाषायां सन्धिविषये के नियमाः, कति प्रकाराः सन्धयः इत्यादिविषये ग्रन्थकारैः आदिमपञ्चप्रकरणेषु निरूपितम्।तेषां पञ्चप्रकरणानां “पञ्चसन्धिप्रकरणम्” इति प्रसिद्धिः।अस्मिन् विषये सरलया अथ च विस्तरेण अत्र पाठः भविष्यति। पञ्चदशपाठैः पञ्चसन्धिविषये नूतनानाम् अपि यथा बोधः स्यात् तथा निरूप्यते। छात्राश्च अमुं पाठ्यांशं पठित्वा उपकृताः भवेयुः। अस्मिन् पाठ्यक्रमे संस्कृतप्रवेशिका - 2 सहित संस्कृतदक्षता -1 पाठ्यक्रमं समापितवताम् अथ वा तत्समानज्ञानयुक्तानां सुलभावगमः भवेत्।
Course Validity
![Course Validity](https://madrassanskritcollege.com/public/assets/images/calander-02.png)
Course Fee
Students Enrolled
![Students Enrolled](https://madrassanskritcollege.com/public/assets/images/students-icon-02.png)