Muktavali

Basic - Online
Course Validity
year 0 Year(s)
Course Fee
Rupee 1000
Students Enrolled
year 7
Description

न्याय-सिद्धान्त-मुक्तावलि-नामकः ग्रन्थः विश्वनाथपञ्चाननकृतः नव्यन्यायशास्त्रे महत्वपूर्णं स्थानम् आवहति। तस्मिन् ग्रन्थे विद्यमानान् मुख्यांशान् पाठयितुं मद्रपुरी-संस्कृत​-महाविद्यालये प्रशिक्षणवर्गः (workshop) 2022 April मासे षट्सु दिनाङ्केषु प्राचलत् यत्र विभिन्नेभ्यः प्रान्तेभ्यः महान्तः विद्वांसः समागत्य प्रशिक्षणवर्गान् पाठितवन्तः। तस्मिन् च कार्यक्रमे साक्षात् बहवः छात्राः भागम् अगृह्णन्। केचन च अन्तर्जालमाध्यमेन (zoom द्वारा) भागम् अगृह्णन् यत्र च अधिवेशनानां मुद्रणम् (Recording) अस्माभिः कृतम्। तेषामेव अधिवेशनानां मुद्रणानि (recordings) अत्र प्रकाश्यन्ते। अयं पाठ्यक्रमः प्रशिक्षणवर्गस्य मुद्रणरूपः इति कारणात् प्रशिक्षणवर्गे च सामान्यतः पाठ्यत्वेन सङ्कल्पितस्य विषयस्य समाप्तिः न भवतीत्यतः मध्ये मध्ये विषयाः असम्पूर्णाः अपि भवेयुरेव​। अपि च चलचित्रमुद्रणमिदं (video recording) zoom माध्यमेन कृतमित्यतः अस्मदीयान्यपाठ्यक्रमापेक्षया चित्रस्तरे (video quality) न्यूना भवन्तीत्यपि ज्ञेयम्। तथापि महामहोपाध्याय​-मणिद्राविडाचार्याणां धात्वर्थ​-आख्यातार्थनिरूपणं, श्रीमतः P.R वासुदेवन् महोदयस्य पक्षतास्वरूपवर्णनणं , नवीनहोल्ल महोदयानां सिद्धान्तव्याप्ति-निरूपणणं, Dr. K.S. महेश्वरन् नम्बूतिरिमहोदयानां प्रत्यक्षनिरूपणं Prof. K.E. देवनाथाचार्याणां प्रामाण्यवादनिरूपणम् इत्यादयः बहवः विषयाः न्यायजिज्ञासुभिः नैव उपेक्षणीयाः।

FAQ

What are the technical requirements for taking part in this Course?

Being an on-line course, you need a computer/mobile/tablet device with Internet connection that enables you to watch the video lectures.

Will the books be couriered to me if I join this course?

No. Students have to buy or download the Muktavali textbook.

What are the prerequisites for this course?

One must be conversant in Nyaya Shastra to join this course.