Mimamasa paribhasha (Sanskrit)

Basic - Online
Course Validity
year 1 Year(s)
Course Fee
Rupee 2000
Students Enrolled
year 0
Description

मीमांसाशस्त्रस्य वाक्यशास्त्रमिति अपरं नामधेयम्। यतः वाक्यस्य तात्पर्यनिर्णयः कथं कर्तव्यः इति अस्मिन् शास्त्रे युक्तयः व्युत्पाद्यन्ते। अस्यशास्त्रस्य प्रकरणग्रन्थेषु अन्यतमः मीमांसापरिभाषाग्रन्थः। अस्य कर्ता श्रीकृष्णयज्वा। ग्रन्थेऽस्मिन् मीमांसाशास्त्रे विद्यमानानि मुख्यानि तत्त्वानि समुच्चित्य ग्रन्थकारः एनं ग्रन्थं रचितवान् अस्ति। अस्य अध्ययनेन मीमांसाशास्त्रे प्रवेशः सुकरः भवति।